??

balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam /
niyāmakadivyauṣadhibhiśchāyāśuṣkā kṛtā vaṭikā // GRht_14.11 //

??

mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena /
dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram // GRht_14.12 //

anyaccāha bapinetyādi // GRhtCM_14.11-12:1 //

triguṇena bapinā gandhakena saha rasaṃ sūtaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt ityadhyāhāraḥ // GRhtCM_14.11-12:2 //

kiṃviśiṣṭena bapinā parpaṭikayutena parpaṭiko pohaparpaṭikaḥ pratītastena yutena mipitena niyamasaṃskāroktāḥ niyamakāḥ divyauṣadhayaḥ śatāvarīpramukhās tābhiḥ tato vaṭikā chāyāśuṣkā kāryā chāyāgharmarūpā śuṣkā nīrasā tathā kāryā iti // GRhtCM_14.11-12:3 //

anyaccāha mūṣetyādi // GRhtCM_14.11-12:4 //

mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktapohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūpakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti // GRhtCM_14.11-12:5 //

tatkhoṭaṃ hemayutaṃ svarṇamipitaṃ sūtabandhakaraṃ syāt rasabandhanapradam ityarthaḥ // GRhtCM_14.11-12:6 //