mercury:: māraṇa, khoṭa

baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā /
madhye gartā kāryā sūtabhṛtācchāditā tadanu // GRht_14.13 //
bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam /
sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva // GRht_14.14 //

vidhyantaramāha bapītyādi // GRhtCM_14.13-14:1 //

pūrvoktā yā parpaṭikā pohaparpaṭikā bapiyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā pputā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ // GRhtCM_14.13-14:2 //

taccāha bāhya ityādi // GRhtCM_14.13-14:3 //

bāhye sūtodaraguṭikopari nigaḍaṃ dattvā supiptamūṣodare supiptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ // GRhtCM_14.13-14:4 //

mūṣodaraguṭikāntasthaḥ sūtaḥ puṭito vahniyogāt mriyate pañcatvamāpnoti // GRhtCM_14.13-14:5 //

punaḥ dhmātaḥ san khoṭo bhavati // GRhtCM_14.13-14:6 //

evāvyayamanyaniṣedhavāci // GRhtCM_14.13-14:7 //