mercury:: māraṇa
kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam /
nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi // GRht_14.16 //
taccāha kiṭṭapurasaṃyogāt // GRhtCM_14.16:1 //
kiṭṭaṃ pohamapaṃ puro guggupuḥ tayoḥ saṃyogāt dhmātaiḥ mākṣikarasadaradarūpaiḥ pūrvoktaiḥ kiṭṭo bhavet punaḥ kiṭṭato rasasākaṃ sūtamiśritaṃ sattvaṃ sāraṃ nipatati tatsattvaṃ bhasma janayati utpādayati // GRhtCM_14.16:2 //
tasyāpi bhasmanaḥ sattvaṃ ca nipatatītyarthaḥ // GRhtCM_14.16:3 //