rasabīja:: production

pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt /
svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta // GRht_14.2 //
saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām /
laghulohakaṭorikayā sthagayitvā lepayetsudṛḍham // GRht_14.3 //
lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya /
dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme // GRht_14.4 //
tāvadyāvaddhmātā raktābhā khoṭikā bhavati /
apanīya tato+aṅgārān svabhāvaśītāṃ kaṭorikāṃ matvā // GRht_14.5 //
utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ /
eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ // GRht_14.6 //
śikhigalatām ekaraso+atidhmātaḥ kācaṭaṃkaṇataḥ /
triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena // GRht_14.7 //

paścāddhemnā yojyaṃ rasabījaṃ sūtabandhakaram /

sūtamāraṇavidhānam āha pradrāvyetyādi // GRhtCM_14.2-7:1 //

śastrapātre tīkṣṇamayapātre aupaśleṣike'dhikaraṇe saptamī // GRhtCM_14.2-7:2 //

gandhapādena gandhasya turyāṃśavibhāgena sūtakaṃ dadyāt tatpātroparibhāge dattaṃ pradrāvya vahninā iti śeṣaḥ // GRhtCM_14.2-7:3 //

punaḥ oṣadhīnāṃ svarasena auṣadhyo granthāntare yathā /

mṛdnīyātkhalu tāvat piṣṭamañjanasadṛśaṃ bhavedyāvat /

tadanu ca niyāmakānāṃ śatāvarīkandukīsudhādīnām /

iti // GRhtCM_14.2-7:4 //

śatāvaryādīnāṃ svakīyarasena niṣpiṣya pramardya vaṭikāṃ badarākarāṃ kurvīteti // GRhtCM_14.2-7:5 //

taccāha saṃsthāpyetyādi // GRhtCM_14.2-7:6 //

tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ // GRhtCM_14.2-7:7 //

taccāha lavaṇetyādi // GRhtCM_14.2-7:8 //

tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā yā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta // GRhtCM_14.2-7:9 //

kimarthaṃ dhūmrarodhāya yathā yantrādbahirdhūmodgamo na syāt // GRhtCM_14.2-7:10 //

punaḥ sudṛḍhāṅgārān khadirādīnāṃ dattvā bhastrādvayavahninā khalu dvayāgninā dhamyād iti agrimaślokasaṃbandhāt // GRhtCM_14.2-7:11 //

kva sati nirdhūme sati rase dhūmaniḥsaraṇavarjite sati // GRhtCM_14.2-7:12 //

taccāha tāvadityādi // GRhtCM_14.2-7:13 //

sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā // GRhtCM_14.2-7:14 //

tato+anantaraṃ kaṭorikāṃ svabhāvaśītalāṃ svato himāṃ matvā jñātvā punaraṅgārānapanīya apasārya kaṭorikāmutkhanya raso grāhya iti śeṣaḥ āgamiślokasaṃbandhāt // GRhtCM_14.2-7:15 //

taccāha utkhanyetyādi // GRhtCM_14.2-7:16 //

tato+anantaraṃ laghulohakaṭorikāṃ pūrvavarṇitāṃ utkhanyotkhanya prabalatvenotpāṭya rasaḥ sūto grāhyaḥ // GRhtCM_14.2-7:17 //

utkhanyotkhanyeti kaṭhinataratvādvā atyādareṇa vīpsā // GRhtCM_14.2-7:18 //

kutaḥ kaṭorikāsakāśāt eṣa itthamutpanno mṛtasūtarājo jñeyaḥ // GRhtCM_14.2-7:19 //

sa ca sukhādhmātaḥ san golakavadbhavati vajramūṣāyāṃ iti śeṣaḥ // GRhtCM_14.2-7:20 //

kācaḥ pratītaḥ ṭaṅkaṇaṃ saubhāgyaṃ tataḥ raso 'ti maryādāmatikramya dhmātaḥ san ekaraso bhavati samarasa ityarthaḥ // GRhtCM_14.2-7:21 //

keṣāṃ śikhigalatāṃ śikhini galantīti vigrahaḥ śikhigalatāṃ dhātūnāṃ evaṃ galite rase triguṇaṃ vaṅgaṃ raṅgaṃ dadyāt tato vaṅgadānānantaraṃ krameṇa alpamalpadānena nāgaṃ sīsakaṃ ca dadyāditi // GRhtCM_14.2-7:22 //

taccāha paścādityādi // GRhtCM_14.2-7:23 //

paścāt triguṇasīsakadānānantaraṃ hemnā kanakena saha rasabījaṃ mahābījaṃ yojyaṃ hemnā sārdhaṃ mahābījaṃ kīdṛgbhavati // GRhtCM_14.2-7:24 //