sāraṇāyantra

kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām /
mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā // GRht_16.13 //
aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā /
madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā // GRht_16.14 //
tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ /
tadanu bṛhattamayā hema pradrāvya hemakoṣṭhikayā // GRht_16.15 //
tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt /
antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ // GRht_16.16 //

anyadyantramāha kṛtvetyādi // GRhtCM_16.13-16:1 //

pūrvavaddīrghāṃ dhūrtakusumasaṃkāśāṃ dhattūrapuṣpasaṃkāśāṃ pūrvayantranapikāyāḥ sthāne evaṃvidhāṃ ṣaḍaṅgupāṃ napikāṃ kuryād iti vyaktiḥ // GRhtCM_16.13-16:2 //

mūṣāpi adho vipagnā napikāyāstapabhāge mūṣā vipagnā saṃpagnā kāryā // GRhtCM_16.13-16:3 //

sā ca mṛdā mṛtsnayā pepyā // GRhtCM_16.13-16:4 //

punarapi aparā sūkṣmā nāpikā saptāṅgupā saptāṅgupaparimāṇā sudṛḍhā manoharakaṭhinā kāryā yathā madhye ṣaḍaṅgupanāpikāntaḥ praviśati tadvattathā kāryā // GRhtCM_16.13-16:5 //

kiṃbhūtā dṛḍhamukhā dṛḍhaṃ mukhaṃ yasyāḥ sā evaṃrūpā tasmin saṃsiddhe yantre sāraṇataipānvitaḥ sūtaḥ kṣiptaḥ san madanaruddhamukhaḥ kāryaḥ madanena sikthakena ruddhaṃ mudritaṃ mukhaṃ yasya saḥ // GRhtCM_16.13-16:6 //

tadanu tatpaścāt hemakoṣṭhikayā hemno yā koṣṭhī eva koṣṭhikā tayā hema svarṇaṃ pradrāvya drāvayitvā tatra kṣipet ityadhyāhāryam // GRhtCM_16.13-16:7 //

tasminyantre madhye'ntaḥ napikāgraṃ napikāyāḥ saptāṅgupāyā agrabhāgaṃ kṣiptvā adhomukhīṃ kuryāt punarūrdhvaṃ bhārākrāntāṃ kuryāt // GRhtCM_16.13-16:8 //

iti kṛte sati rasaḥ sarati hemnā mipati na saṃdehaḥ niyatamityarthaḥ // GRhtCM_16.13-16:9 //