sāraṇāyantra

kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām /
aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā // GRht_16.17 //
niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam /
nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā // GRht_16.18 //

anyadyantravidhānamāha kṛtvetyādi // GRhtCM_16.17-18:1 //

aṣṭāṅgupamūṣāṃ aṣṭāṅgupaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ śpakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgupā saptāṅgupaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham // GRhtCM_16.17-18:2 //

taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgupāyāṃ sūtaṃ taipasaṃyuktaṃ sāraṇataipasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ // GRhtCM_16.17-18:3 //