sāraṇāyantra

vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe /
uttānaikā kāryā niśchidrā chidramudritā ca tanau // GRht_16.19 //
dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi /
uttānāyāṃ mūṣāyāṃ tasyāṃ bījaṃ samāvṛtya // GRht_16.20 //
svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt /
bījaṃ sūtasyopari nipatati badhnātyasaṃdeham // GRht_16.21 //

anyayantravidhānamāha mūṣe kārye // GRhtCM_16.19-21:1 //

kiṃviśiṣṭe tadagrato vitastimātranapike vitastiparimāṇe napike yayoste evaṃvidhe sudṛḍhe ubhe kārye ityabhiprāyaḥ // GRhtCM_16.19-21:2 //

tayormadhye ekā mūṣā uttānā kāryā aparā nimneti bhāvaḥ // GRhtCM_16.19-21:3 //

uttānā kiṃviśiṣṭā niśchidrā nirvraṇā chidramudritā chidraṃ mudritaṃ yasyāṃ tanau mūṣāśarīre iti // GRhtCM_16.19-21:4 //

taccāha pūrvaṃ prathamaṃ sūtaṃ yantre pūrvokte sāraṇataipānvitaṃ dattvā bhuvi nidhāpya tasyāṃ uktāyāṃ uttānāyāṃ mūṣāyāṃ bījaṃ mahābījaṃ samāvṛtya dravīkṛtya dattvetyarthaḥ // GRhtCM_16.19-21:5 //

tato+anantaraṃ bījaṃ svacchamamapaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ // GRhtCM_16.19-21:6 //