sāraṇā (6)

sā ca prakāśamūṣā nyubjā kāryārdhāṅgulasaṃniviṣṭā /
nalikā kāryā vidhinā ūrdhve sūtastvadho bījam // GRht_16.22 //
mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam /
jñātvā parivartya tato nibadhnāti sūtarājaṃ ca // GRht_16.23 //

setyādi // GRhtCM_16.22-23:1 //

punaḥ sā vitastimātranapikā prakāśamūṣā ardhāṅgupasuniviṣṭā mūṣāntaḥ praviṣṭā nyubjā adhomukhī kāryā tasyāḥ prakāśamūṣāyāḥ napikā praṇāpikā vidhinā śāstravārtikasaṃpradāyena kāryā yathordhve sūto bhavedadho bījamityarthaḥ mūṣām ityādi // GRhtCM_16.22-23:2 //

mūṣāṃ nirudhya randhraṃ dūrīkṛtya vidhinā koṣṭhe koṣṭhīyantre sā mūṣā dhmātā kāryā drutaṃ dravarūpaṃ kṛtaṃ bījaṃ jñātvā parivartya ca mūṣāyāṃ bījasya parivartanaṃ kṛtvā tato bījaṃ sūtarājaṃ badhnātīti // GRhtCM_16.22-23:3 //