anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu /
sa bhavati lakṣavedhī pratisāritaḥ prayutavedhī ca // GRht_16.32 //

sāritapratisāritādanusāritasya viśeṣamāha anvityādi // GRhtCM_16.32:1 //

tu punaḥ svacchaḥ pradhānasaṃskāraiḥ saṃskṛtaḥ sūtaḥ anusāritena samaḥ triguṇabījena sārito+anusāritastena tupyo yadi syātsa ca pakṣavedhī syāt // GRhtCM_16.32:2 //

evaṃ pratisāritaḥ sūtaḥ samena sārito 'yutavedhī syāt // GRhtCM_16.32:3 //

evaṃ svecchātisvacchavṛddhau vedhasyāpi vṛddhiḥ syāditi rahasyam // GRhtCM_16.32:4 //