sāraṇa:: motivation

iti rakto+api rasendro jāritabījo+api sāraṇārahitaḥ /
vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti // GRht_16.1 //

mano manīṣāyatam āyatātmanā samācaretkarma paropakārī /

arcīva śobhāṃ pabhate parātparāṃ parāpavādādapi saṃnivṛttaḥ // GRhtCM_16.1:1 //

sūte sataipayantrasthe svarṇādikṣepaṇaṃ ca yat /

vedhādhikyakaraṃ pohe sāraṇaṃ tatprakīrtitam /

iti paribhāṣā // GRhtCM_16.1:2 //

sāraṇamutkṛṣṭaṃ matvā stuvannāha itītyādi // GRhtCM_16.1:3 //

iti pūrvoktena vidhānena rakto+api rāgavānapi rasendraḥ sūtaḥ jaritabījo+api jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe pohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti // GRhtCM_16.1:4 //