sāraṇātaila

maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām /
saṃyojyaikasya vasāṃ tataḥ pacetsāraṇātailam // GRht_16.2 //
jyotiṣmatīvibhītakakarañjakaṭutumbītailamekasmāt /
dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet // GRht_16.3 //

raktavarga

dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca /
mañjiṣṭhālākṣārasacandanasahito+api raktavargo+ayam // GRht_16.4 //
vidrumabhūnāgamalaṃ viṇmakṣikādhvāṅkṣaśalabhānāṃ ca /
karṇamalaṃ mahiṣīṇāṃ krameṇa kalkaṃ kalāṃśena // GRht_16.5 //

sāraṇāya vasātaipamāha maṇḍūketyādi // GRhtCM_16.2-5:1 //

maṇḍūko bhekaḥ matsyo japacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ japaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ // GRhtCM_16.2-5:2 //

atha teṣāṃ madhye ekaikasya pṛthaktvena vasāṃ saṃyojya sāraṇaṃ taipaṃ sāraṇameva taipaṃ tatpacediti vahninā iti śeṣaḥ // GRhtCM_16.2-5:3 //

sāraṇataipaviśeṣamāha jyotiṣmatītyādi // GRhtCM_16.2-5:4 //

jyotiṣmatīvibhītakakarañjakaṭutumbītaipaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kapidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ taipaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt // GRhtCM_16.2-5:5 //

kena saha caturguṇavasayā tathā taipataḥ caturguṇitena dugdhena saha pacet pākaṃ kuryāditi // GRhtCM_16.2-5:6 //

sāraṇataipavidhānāya raktavargamāha dāḍimetyādi // GRhtCM_16.2-5:7 //

dāḍimaṃ pratītaṃ papāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ // GRhtCM_16.2-5:8 //

kiṃviśiṣṭo+ayaṃ raktavargaḥ mañjiṣṭhāpākṣārasacandanasahitaḥ mañjiṣṭhā pratītā pākṣārasaḥ apaktakaḥ candanaṃ raktacandanam // GRhtCM_16.2-5:9 //

sāraṇataipe kapkamāha vidrumetyādi // GRhtCM_16.2-5:10 //

vidrumaṃ patāmaṇir bhūnāgamapaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśapabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śapabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamapaṃ krameṇa kapāṃśena ṣoḍaśāṃśena kapkaṃ prativāpaṃ dattvā pūrvataipamuttārayet // GRhtCM_16.2-5:11 //