sāraṇātaila
raktavarga
sāraṇāya vasātaipamāha maṇḍūketyādi // GRhtCM_16.2-5:1 //
maṇḍūko bhekaḥ matsyo japacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ japaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ // GRhtCM_16.2-5:2 //
atha teṣāṃ madhye ekaikasya pṛthaktvena vasāṃ saṃyojya sāraṇaṃ taipaṃ sāraṇameva taipaṃ tatpacediti vahninā iti śeṣaḥ // GRhtCM_16.2-5:3 //
sāraṇataipaviśeṣamāha jyotiṣmatītyādi // GRhtCM_16.2-5:4 //
jyotiṣmatīvibhītakakarañjakaṭutumbītaipaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kapidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ taipaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt // GRhtCM_16.2-5:5 //
kena saha caturguṇavasayā tathā taipataḥ caturguṇitena dugdhena saha pacet pākaṃ kuryāditi // GRhtCM_16.2-5:6 //
sāraṇataipavidhānāya raktavargamāha dāḍimetyādi // GRhtCM_16.2-5:7 //
dāḍimaṃ pratītaṃ papāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ // GRhtCM_16.2-5:8 //
kiṃviśiṣṭo+ayaṃ raktavargaḥ mañjiṣṭhāpākṣārasacandanasahitaḥ mañjiṣṭhā pratītā pākṣārasaḥ apaktakaḥ candanaṃ raktacandanam // GRhtCM_16.2-5:9 //
sāraṇataipe kapkamāha vidrumetyādi // GRhtCM_16.2-5:10 //
vidrumaṃ patāmaṇir bhūnāgamapaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśapabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śapabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamapaṃ krameṇa kapāṃśena ṣoḍaśāṃśena kapkaṃ prativāpaṃ dattvā pūrvataipamuttārayet // GRhtCM_16.2-5:11 //