krāmaṇayoga (4): für Gold-/Silberherstellung

śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /
kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam // GRht_17.6 //

anyaccāha śipayetyādi // GRhtCM_17.6:1 //

nāgaḥ sīsakaḥ śipayā manohvayā nihato māritaḥ punaḥ vaṅgaṃ śuddhena doṣavarjitena tāpena nihataṃ kramaśaḥ krameṇa pīte hemakarmaṇi śukpe rūpyakarmaṇi etatkrāmaṇaṃ samuddiṣṭaṃ samyak prakāśitaṃ pītakarmaṇi nāgaḥ śukpakarmaṇi vaṅgaṃ ca niyojitavyam ityarthaḥ // GRhtCM_17.6:2 //