susaṃskṛtā mukhāntaḥsthā viśadāśca hitārthakāḥ /
tathā parocitāḥ pūtā bhavantyamarajā giraḥ // GRhtCM_17.1:1 //
atha krāmaṇapraśaṃsām āha itītyādi // GRhtCM_17.1:2 //
uktavidhānena kṛtaḥ sāraṇasya vidhir yasmin sūtarāje evaṃvidhiḥ sūtarāṭ bapavān bhavediti śeṣaḥ // GRhtCM_17.1:3 //
kutaḥ kriyāyogāt kṛtyakaraṇāt // GRhtCM_17.1:4 //
yādṛk kṛtyaṃ kriyate tādṛk bapavān syād ityabhiprāyaḥ // GRhtCM_17.1:5 //
evaṃvidho+api krāmaṇārahitaḥ krāmaṇavarjito pohaṃ na viśati pohāntaḥpraveśaṃ na karoti tato hetor pohaṃ dhātuṃ saṃveṣṭya pariveṣṭanaṃ kṛtvā tiṣṭhati bāhyarāgadāyī syāditi // GRhtCM_17.1:6 //