iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /
saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ // GRht_17.1 //

susaṃskṛtā mukhāntaḥsthā viśadāśca hitārthakāḥ /

tathā parocitāḥ pūtā bhavantyamarajā giraḥ // GRhtCM_17.1:1 //

atha krāmaṇapraśaṃsām āha itītyādi // GRhtCM_17.1:2 //

uktavidhānena kṛtaḥ sāraṇasya vidhir yasmin sūtarāje evaṃvidhiḥ sūtarāṭ bapavān bhavediti śeṣaḥ // GRhtCM_17.1:3 //

kutaḥ kriyāyogāt kṛtyakaraṇāt // GRhtCM_17.1:4 //

yādṛk kṛtyaṃ kriyate tādṛk bapavān syād ityabhiprāyaḥ // GRhtCM_17.1:5 //

evaṃvidho+api krāmaṇārahitaḥ krāmaṇavarjito pohaṃ na viśati pohāntaḥpraveśaṃ na karoti tato hetor pohaṃ dhātuṃ saṃveṣṭya pariveṣṭanaṃ kṛtvā tiṣṭhati bāhyarāgadāyī syāditi // GRhtCM_17.1:6 //