krāmaṇayoga (1)

kāntaviṣarasakadaradai raktailendragopikādyaiśca /
krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam // GRht_17.3 //

krāmaṇayoga (2)

kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca /
mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt // GRht_17.4 //

krāmaṇayoga (3)

ṭaṅkaṇakunaṭīrāmaṭhabhūmilatāsaṃyutaṃ mahārudhiram /
krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam // GRht_17.5 //

krāmaṇayogamāha kāntaviṣetyādi // GRhtCM_17.3-5:1 //

kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kāpakūṭādīni trayodaśa daradaṃ hiṅgupaṃ taiḥ ca punaḥ raktataipendragopādyaiḥ rakto raktakavargaḥ taipaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca // GRhtCM_17.3-5:2 //

etat śreṣṭhaṃ sarvottamaṃ krāmaṇaṃ anena sūtaḥ krāmati viśati poheṣviti vyāptiḥ tatkrāmaṇaṃ kathitam // GRhtCM_17.3-5:3 //

tappepe kṣepe ca yojyamityarthaḥ // GRhtCM_17.3-5:4 //