pattrarañjana (2) durch lepa

amlādyudvartitatārāriṣṭādipatram atiśuddham /
ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam // GRht_18.10 //

atiśuddhaṃ nirmapaṃ ampādyudvartitaṃ tārāriṣṭaśabdātsitaṃ svarṇaṃ grāhyaṃ tataḥ rasenāpipya tataḥ kramaṇāpipte krāmaṇapiṇḍena pepe kṛte sati puṭeṣu utpapāgnau viśrāntaṃ sthāpitaṃ kuryāt // GRhtCM_18.10:1 //

patrarañjanavidhir ayam // GRhtCM_18.10:2 //