nirvāhaṇa of diff. substances => phys. results

nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ /
tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca // GRht_18.16 //

tāre viśeṣamāha nāga ityādi // GRhtCM_18.16:1 //

nāgaḥ sīsakas tāre nirvyūḍho mṛdutāṃ komapatvaṃ karoti // GRhtCM_18.16:2 //

punaḥ ravistāmraṃ nirvyūḍhaṃ sat tāṃ mṛdutāṃ ca punaḥ raktatāṃ pohitanibhāṃ karoti // GRhtCM_18.16:3 //

ca punastīkṣṇaṃ tāranirvyūḍhaṃ tāṃ raktatāṃ pītatāṃ ca karoti // GRhtCM_18.16:4 //

punaḥ kācaḥ pratīto poke sa kāpikavināśaṃ karotīti tāre nirvyūḍha iti saṃbandhaḥ // GRhtCM_18.16:5 //