copper + silver => gold

śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam /
ekīkṛtvā puṭayetpacen mātārasenaiva // GRht_18.51 //
tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca /
liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam // GRht_18.52 //

nāge tāre hemākṛṣṭimāha śupvamityādi // GRhtCM_18.51-52:1 //

bapinā gandhakena nihataṃ sat samabhāgaṃ tupyāṃśaṃ kuryāt iti śeṣaḥ // GRhtCM_18.51-52:2 //

ubhayamekīkṛtya saṃmiśrya mātārasenaiva nārīkṣīreṇa puṭayet paced iti śpokārthaḥ // GRhtCM_18.51-52:3 //

hemākṛṣṭervidhānamāha tāre ityādi // GRhtCM_18.51-52:4 //

pūrvoktaṃ cūrṇaṃ śupbajaṃ tīkṣṇajaṃ vā tāre triguṇaṃ vyūḍhaṃ vāhitaṃ sat mārjārākṣasaṃnibha otunetrābhaṃ tāraṃ bhavet // GRhtCM_18.51-52:5 //

hemārdhena mātrayā tārārdhabhāgena parimāṇena hemnā tupyam anyūnādhikaṃ rasena payasā // GRhtCM_18.51-52:6 //