lead => gold

liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena /
kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam // GRht_18.53 //
nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /
tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat // GRht_18.54 //
tāre tannirvyūḍhaṃ yāvatpītaṃ bhavedruciram /
hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam // GRht_18.55 //

punarnāgavidhānamāha piptamityādi // GRhtCM_18.53-55:1 //

triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ // GRhtCM_18.53-55:2 //

taccāha nirguṇḍītyādi // GRhtCM_18.53-55:3 //

pakvaṃ nāgacūrṇaṃ śpakṣṇaṃ śreṣṭhavidhānaṃ yathā syāttathā śipayā vartitaṃ san nirguṇḍīrasabhāvitapuṭitaṃ pūrṇaṃ bhāvitaṃ gharmapuṭitaṃ paścātpuṭitaṃ vahnipuṭitaṃ kuryāt // GRhtCM_18.53-55:4 //

punaryāvannirutthabhāvaṃ aśīratvaṃ vrajet tāvanmṛditapuṭitaṃ marditapācitaṃ kuryād ityarthaḥ // GRhtCM_18.53-55:5 //

taccāha tāre ityādi // GRhtCM_18.53-55:6 //

tannirutthanāgacūrṇaṃ yāvatpītaṃ pītavarṇaṃ tāraṃ bhavet tāvadvāraṃ nirvyūḍhaṃ kuryāt // GRhtCM_18.53-55:7 //

punarhemasamena kanakatupyāṃśena mātrātupyaṃ mipitaṃ sat ruciraṃ manoramaṃ kanakaṃ sarvaṃ bhavedityarthaḥ // GRhtCM_18.53-55:8 //