svarṇamākṣika => gold

tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /
śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā // GRht_18.56 //

hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva /

tāpyavidhānamāha tāpyamityādi // GRhtCM_18.56:1 //

aṅgulisaṃjñaṃ tāpyaṃ svarṇamākṣikaṃ cūrṇaṃ kṛtvā tadantare taccūrṇam antare madhye dattvā śulbasya tāmrasya guptamūṣā andhamūṣā kāryā tatra nale ityabhiprāyaḥ // GRhtCM_18.56:2 //

sā mūṣā puṭitā dhmātā kāryeti vidhānam uktam // GRhtCM_18.56:3 //

taccāha hemnetyādi // GRhtCM_18.56:4 //

pakvaṃ yanmākṣikacūrṇaṃ taddhemnā kṛtvā // GRhtCM_18.56:5 //