gold:: production (?)

vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu /
rañjati yena vidhinā samāsataḥ sūtarājastu // GRht_18.59 //
kṛtvālaktakavastraṃ liptamanusnehamupari cūrṇena /
avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena // GRht_18.60 //
tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare /
paścādvartiḥ kāryā pātre dhṛtvāyase ca same // GRht_18.61 //
dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam /
pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam // GRht_18.62 //
gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena /
krāmaṇayogairliptvā puṭitā sā hemni nirdhmātā // GRht_18.63 //

taccāha yantramityādi // GRhtCM_18.59-63:1 //

vā yantraṃ pañcamṛdā vapmīkamṛt gairikaṃ khaṭikā saindhavaṃ iṣṭikā ceti pañcamṛdaḥ tayā kṛtvā haṇḍyāṃ sthāpyāṃ pakvaṃ kāryam // GRhtCM_18.59-63:2 //

atha puṭapakvaṃ gajapuṭādinā pācyamityarthaḥ // GRhtCM_18.59-63:3 //

pepanavidhiṃ vakṣyāmi yathā patreṣu pepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti // GRhtCM_18.59-63:4 //

atha pepakrāmaṇaṃ rañjanavidhānamāha kṛtvāpaktakavastram ityādi // GRhtCM_18.59-63:5 //

prathamaṃ āpaktakaṃ vastraṃ apaktena rañjitaṃ yadvastraṃ tad āpaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ taipaṃ piptaṃ kāryaṃ tattaipapiptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt taipapiptavastraṃ gandhakaśipayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati // GRhtCM_18.59-63:6 //

punastadupari gandhakaśipācūrṇopari śṛtaṃ dattvā punargandhakaśipācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase pohamaye same samabhūmau pātre dhṛtvā tatropari kāryā // GRhtCM_18.59-63:7 //

vidhyantaraṃ darśayati dīpam ityādi // GRhtCM_18.59-63:8 //

tato varteḥ pātropari karaṇānantaraṃ dīpaṃ pratibodhya prajvāpya tato vāraṃvāraṃ stokamappaṃ taipaṃ dattvā yāvadyāmasya praharasya ardhaṃ syāttāvatpākaṃ kuryāt iti śeṣaḥ // GRhtCM_18.59-63:9 //

tato+anantaraṃ tatpatitaṃ taipaṃ svāṅgaśītaṃ kāryaṃ aṅge taipadravarūpe śarīre yathāsvaṃ svayameva śītaṃ yathā syāttathā kāryam // GRhtCM_18.59-63:10 //

taccāha gṛhṇīyād ityādi // GRhtCM_18.59-63:11 //

atha śītakaraṇānantaram // GRhtCM_18.59-63:12 //

sūtakṛṣṭīṃ ca gṛhṇīyāt karmavit iti śeṣaḥ // GRhtCM_18.59-63:13 //

tato+anantaraṃ sā sūtakṛṣṭī tena patreṇa piptā satī krāmaṇayogair piptvā hemni suvarṇe nirdhmātā kāryeti // GRhtCM_18.59-63:14 //