??

tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ /
ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe // GRht_18.71 //
chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ /
saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca // GRht_18.72 //

viśeṣamāha tāpetyādi // GRhtCM_18.71-72:1 //

tāpaṃ haritāpaṃ śipā manohvā sarjikā pratītā tābhiḥ saindhavaṃ ca tat pavaṇaṃ ca tena nayanahitasahitaiḥ etaiḥ kṛtvā ekaikaṃ pṛthaktvena vā sahitam ekatvena punaḥ śupve tāmre vedhaṃ pratidadhyāditi // GRhtCM_18.71-72:2 //

tāravedhaniṣekānyāha chagaṇam ityādi // GRhtCM_18.71-72:3 //

chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ mipitaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ // GRhtCM_18.71-72:4 //