silver:: optimization

evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena /
tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi // GRht_18.74 //
iti miśrīkṛtaviddhaṃ kramitaṃ tvatha mātṛkātulyam /
tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam // GRht_18.75 //

tārākṛṣṭimāha evamityādi // GRhtCM_18.74-75:1 //

evaṃ uktavidhānena sāritena sāraṇākarmakṛtena piptvā viddhā satī tārākṛṣṭirbhavet // GRhtCM_18.74-75:2 //

punariyaṃ tārākṛṣṭiḥ tāraṃ vimapaṃ mapavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat pepamiti // GRhtCM_18.74-75:3 //

viśeṣamāha itītyādi // GRhtCM_18.74-75:4 //

iti pūrvoktavidhānena miśrīkṛtaṃ mipitaṃ viddhaṃ kramitaṃ mātṛkātupyaṃ samāṃśaṃ sat tāradapaṃ rūpyapatraṃ bhavati tadrūpyadapaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śipopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati // GRhtCM_18.74-75:5 //