jayati sa dainyagadākulam akhilam idaṃ paśyato jagad yasya /
hṛdayasthaiva galitvā jātā rasarūpiṇī karuṇā // GRht_1.1 //

śrīmanmahāgaṇādhipataye namaḥ /

bhavabhayarakṣaṇadakṣaṃ natvā mugdhāvabodhinīṃ tanute /

rasahṛdayasuprayuktāṃ ṭīkāmṛjubhāvagāmāptaḥ // GRhtCM_1.1:1 //

guṇavāridhikurapakupe hariharamiśraḥ pratītamahimākhyaḥ /

tatputro bhuvi mahito maheśa iti nāmavikhyātaḥ // GRhtCM_1.1:2 //

tadanvaye bhāratībhāvasaṃyutas tadātmajaḥ prastutavāgbhirīśvaraḥ /

caturbhujo bhāvitabhāvamānasaḥ svapokajātasya kupānubhāvataḥ // GRhtCM_1.1:3 //

jyeṣṭho+abhūd bhuvi pārijātakataruḥ khaṇḍepavāpānvaye tatputraḥ kipa nāthabappavasudaḥ prāṇair yaśo+arthānvitaḥ /

tatputreṇa ca sāvareṇa patinā bandhasya dharmārthinā gīrvāṇāśu rugoñcajena satataṃ tenātra yatnaḥ kṛtaḥ // GRhtCM_1.1:4 //

iha śāstrārambhe ācāryaśrīmadgovindapādāḥ śiṣṭasamayaparipāpanārthe śāstrasya deśayato gurupādasya bhagavato vastunirdeśarūpaṃ maṅgapam ācaranti jayatītyādi // GRhtCM_1.1:5 //

maṅgapapakṣaṇaṃ yathā āśīr namaskriyā vastunirdeśo maṅgapa iti // GRhtCM_1.1:6 //

vastunirdeśaḥ pañcadhā yathāsti bhāti priyaṃ rūpaṃ nāma cetyaṃśapañcakam // GRhtCM_1.1:7 //

ādyaṃ trayaṃ brahmarūpaṃ śaktirūpaṃ tato dvayam iti // GRhtCM_1.1:8 //

sa haro jayati sarvotkarṣeṇa vartate // GRhtCM_1.1:9 //

akhipaṃ jagat paśyata iti vastunirdeśābjayaddraṣṭā // GRhtCM_1.1:10 //

tathā ca śrutiḥ apāṇipādo javano grahītā // GRhtCM_1.1:11 //

paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ /

sa vetti vedyaṃ na ca tasya vettā tamāhur agryaṃ puruṣaṃ purāṇam iti // GRhtCM_1.1:12 //

yasya hṛdayasyaiva rasarūpiṇī karuṇā ghṛṇā jātā prādurbhūtā // GRhtCM_1.1:13 //

kiṃbhūtvā gapitvādravitvā gapitasya sthānāccyutir iti yuktam // GRhtCM_1.1:14 //

eṣā hṛdayasthaiva // GRhtCM_1.1:15 //

evāvyayam anyasthānaniṣedhavāci // GRhtCM_1.1:16 //

rasarūpiṇīti rasaḥ pāradastatsvarūpaṃ yasyāḥ sā // GRhtCM_1.1:17 //

tathā ca vākyam /

raso japaṃ raso harṣo rasaḥ śṛṅgārapūrvakaḥ /

svādvādiṣu ca niryāse pārade'pi raso viṣe /

ityanekārthaḥ // GRhtCM_1.1:18 //

sāmānyatastadrūpaṃ dravatvaṃ viśeṣato rasarūpaṃ sarvopakāritvam // GRhtCM_1.1:19 //

tathā ca vākyaṃ rasaratnākare /

ājanmapāpakṛtanirdahanaikavahnir dāridryaduḥkhagajavāraṇasiṃharūpaḥ iti // GRhtCM_1.1:20 //

kiṃbhūtasya harasya dainyagadākupaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākupaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti // GRhtCM_1.1:21 //

akhipamiti sarvavyāpipadam // GRhtCM_1.1:22 //

yathā mañjaryā /

yasya rogasya yo yogastenaiva saha dāpayet /

rasendro haro rogānnarakuñjaravājinām // GRhtCM_1.1:23 //

iti // GRhtCM_1.1:24 //

anyanmataṃ ca /

rasabhasma vinā tatra kathyate saṃhitākramaḥ /

anuktamapi vijñeyaṃ tatra tatrāṅgaśāntaye // GRhtCM_1.1:25 //

iti // GRhtCM_1.1:26 //