tasya svayaṃ hi sphurati prādurbhāvaḥ sa śāṃkaraḥ ko 'pi /
kathamanyathā hi śamayati vilasanmātrācca pāparujam // GRht_1.5 //

tasyetyādi // GRhtCM_1.5:1 //

kavinānenānumānena pokapratītaḥ kriyate // GRhtCM_1.5:2 //

yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ // GRhtCM_1.5:3 //

duḥkhamādhivyādhyātmakena dvividhaṃ punar ādhibhautikādhidaivikādhyātmikabhedācca trividham // GRhtCM_1.5:4 //

sa punarasya sūtarājasya svayaṃ sphurati prakāśata iti // GRhtCM_1.5:5 //

anyathā anyaprakāreṇa śāṃkaraprādurbhāvaṃ vinā pāparujaṃ kuṣṭhaṃ suragurugodvijahiṃsāpāpakapāpodbhavaṃ kathaṃ śamayati // GRhtCM_1.5:6 //

kutaḥ vipasanmātrāt dṛṣṭigocaratvāt // GRhtCM_1.5:7 //

rasendramaṅgape yathā /

śatāśvamedhena kṛtena puṇyaṃ gokoṭidānena gajendrakoṭibhiḥ /

suvarṇabhūdānasamānadharme naro pabhet sūtakadarśanena iti // GRhtCM_1.5:8 //