rasabandhaśca sa dhanyaḥ prārambhe yasya satatamiva karuṇā /
siddhe rase kariṣye mahīmahaṃ nirjarāmaraṇam // GRht_1.6 //

mūrchitabaddhamṛtasyāvasthayā trividhaṃ sūtarājasya bandhanaṃ praśaṃsati kaviḥ rasa ityādi // GRhtCM_1.6:1 //

bho janāḥ rasabandhaḥ pāradabandhanaṃ dhanyaḥ yasya prārambhe satataṃ nirantaraṃ karuṇā jāyata iti śeṣaḥ // GRhtCM_1.6:2 //

kiṃrūpā ahaṃ govindanāmā rase siddhe sati samyagbandhanatvaṃ prāpte sati mahīṃ medinīṃ nirjarāmaraṇaṃ yathā tathā kariṣye // GRhtCM_1.6:3 //

atisāmīpyādvartamāna eva ḷṭ // GRhtCM_1.6:4 //

nirjarāmaraṇamiti kriyāviśeṣaṇam // GRhtCM_1.6:5 //

jarā pāpityaṃ maraṇaṃ prāṇatyāga ābhyāṃ rahitaṃ yathā mahyāṃ jarāmaraṇaṃ na yuktam // GRhtCM_1.6:6 //

atra mahīpadena mahīmadhikṛtya nivasanti ye manujādayas ta eva pakṣaṇāvṛttitvāt // GRhtCM_1.6:7 //

punā rasāyanavaśājjarāniṣedho bhaved iti yuktam // GRhtCM_1.6:8 //

hitopadeśe yathā /

yajjarāvyādhividhvaṃsi bheṣajaṃ tad rasāyanam /

ādye vayasi madhye vā śuddhakāyaḥ samācared /

iti // GRhtCM_1.6:9 //

maraṇaniṣedhaḥ kathamauṣadhena anyauṣadhiśaktihrāsato na yuktaḥ raseśvaraśaktyādhikyād yuktaḥ // GRhtCM_1.6:10 //

rasaratnākare yathā /

mṛtyorjarāviṣadharasya ca vainateya tubhyaṃ namāmi suravanditasūtarāja /

iti // GRhtCM_1.6:11 //