sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi /
sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam // GRht_1.8 //
bhūtalavidheyatāyāḥ phalamarthāste ca vividhabhogaphalāḥ /
bhogāḥ santi śarīre tadanityamaho vṛthā sakalam // GRht_1.9 //

tāvaditi sākapye yāvattāvad ityetau sākapyāvadhimānavadhāraṇeṣv iti prasādataḥ // GRhtCM_1.8-9:1 //

idaṃ sukṛtaphapaṃ suvihitakarmaphapam idaṃ kiyat sukṛte śubhānvaye janma svatantrā dhīḥ svādhīnabuddhir ityarthaḥ // GRhtCM_1.8-9:2 //

apīti niścayena // GRhtCM_1.8-9:3 //

sā buddhiḥ sakapamahītapatupanaphapā sakapasya niravaśeṣasya mahītapasya tupanaṃ phapaṃ yasyāḥ sā tathoktā // GRhtCM_1.8-9:4 //

tupanam iti tupayā svatantrabuddhirūpayā sakapamahītapasya tupanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopapakṣyate // GRhtCM_1.8-9:5 //

punaḥ sukupajanmasvatantrabuddhibhyāṃ bhūtapaṃ suvidheyaṃ pūjyaṃ jñātavyam // GRhtCM_1.8-9:6 //

ekadeśagrahaṇāt sarvaṃ grāhyaṃ mahāntastokā bhūtapaṃ bahu īdṛśā mahānto yatra tiṣṭhanti tatsthānaṃ pūjyaṃ vettumaśakyatvāt sarvamiti // GRhtCM_1.8-9:7 //

sukupajanmasambandho vyākhyāyate bhūtapetyādi // GRhtCM_1.8-9:8 //

bhūtapavidheyatāyāḥ bhūtape pṛthivīmaṇḍape yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphapāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phapaṃ yeṣāṃ te tathoktāḥ // GRhtCM_1.8-9:9 //

te phapaṃ phaparūpāḥ // GRhtCM_1.8-9:10 //

bhogāḥ śarīre santi bhavanti // GRhtCM_1.8-9:11 //

kutaḥ yato vedāntasūtraṃ prārabdhakarmaphapabhogāyatanaṃ śarīram iti // GRhtCM_1.8-9:12 //

ata eva bhogānām āśrayāḥ śarīram // GRhtCM_1.8-9:13 //

aho iti kaṣṭe āścarye vā // GRhtCM_1.8-9:14 //

etaccharīraṃ tu sarvotkṛṣṭamiti tātparyārthaḥ // GRhtCM_1.8-9:15 //

sā muktiḥ piṇḍapātane iti vacanāt // GRhtCM_1.8-9:16 //