iti dhanaśarīrabhogān matvānityān sadaiva yatanīyam /
muktau sā ca jñānāt taccābhyāsāt sa ca sthire dehe // GRht_1.10 //

sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāpe aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti // GRhtCM_1.10:1 //

kiṃ yathā śarīraṃ nityasthāyi bhavati śarīre nitye sarvaṃ nityam ityarthaḥ // GRhtCM_1.10:2 //

tasya śarīrasya nityasya jñānāt sarvotkṛṣṭenānenaiva śarīraṃ nityaṃ bhaved ityavabodhāt tasyaivābhyāsācca muktir bhavati // GRhtCM_1.10:3 //

kva sati sthire dehe sati // GRhtCM_1.10:4 //

manaso dharmaiḥ śarīrāśritaiḥ ṣaṅkikāraś ca dehāsthiratvam etanniṣedhatvaṃ dehasthiratvaṃ mokṣaḥ // GRhtCM_1.10:5 //

tadevāha rāmaṃ prati gurorvacanam /

na mokṣo nabhasaḥ pṛṣṭhe na pātāpe na bhūtape /

sarvāśāsaṃkṣayaś cetaḥ śamo mokṣam itīkṣate iti // GRhtCM_1.10:6 //