nāmāpi yogasiddheḥ ko gṛhṇīyādvinā śarīreṇa /
yadyogagamyamamalaṃ manaso+api na gocaraṃ tattvam // GRht_1.18 //

sarvopāyena śarīraṃ sthiraṃ kāryam ityāha nāmetyādi // GRhtCM_1.18:1 //

dehasiddheḥ śarīravibhūteḥ nāmāpyabhidhānamapi ko gṛhṇīyānna ko 'pītyarthaḥ // GRhtCM_1.18:2 //

kena vinā śarīreṇa śarīramantareṇa siddhirastu paraṃ tannāma kenāpi na gṛhyate śarīranāmagrahaṇamiti tātparyārthaḥ // GRhtCM_1.18:3 //

anaśvaraṃ śarīraṃ bhavatu cet tad amapaṃ nirañjanaṃ tattvaṃ brahmāvaśyaṃ prāpyate // GRhtCM_1.18:4 //

tattattvaṃ manaso+api na gocaraṃ cittenāpi na gamyam ityarthaḥ // GRhtCM_1.18:5 //

tarhi kena gamyam ubhayor mepanam ekīkaraṇaṃ yogastenaiva prakṛtipuruṣayor ekīkaraṇenetyarthaḥ // GRhtCM_1.18:6 //