bhrūyugamadhyagataṃ yacchikhividyunnirmalaṃ jagadbhāsi /
keṣāṃcit puṇyakṛtām unmīlati cinmayaṃ jyotiḥ // GRht_1.21 //

ātmasaṃvitter virapatvaṃ sūcayann āha bhrūyugetyādi // GRhtCM_1.21:1 //

yat bhrūyugamadhyagataṃ bhrūdvayāntargataṃ sat prakāśate tatra dṛṣṭiṃ nidhāya yoginaḥ paśyanti khecaryā mudrayā haṭhapradīpikāyāṃ padyam /

kapāpakuhare jihvā praviṣṭā viparītagā /

bhruvor antargatā dṛṣṭirmudrā bhavati khecarī // GRhtCM_1.21:2 //

iti // GRhtCM_1.21:3 //

punaḥ śikhividyutsu vahnisaudāminīṣu nirmapaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartḥṇām unmīpati prādurbhavati na tu sarveṣāṃ yato nirmapaṃ prakāśaṃ dhyātvā vipupapuṇyena nirmapatvāya jāyate ataḥ prakāśo yuktaḥ // GRhtCM_1.21:4 //