paramānandaikamayaṃ paramaṃ jyotiḥsvabhāvamavikalpam /
vigalitasarvakleśaṃ jñeyaṃ śāntaṃ svayaṃsaṃvedyam // GRht_1.22 //

pūrvavarṇitaṃ cinmayaṃ viśeṣayannāha paramānandaikamayam ityādi // GRhtCM_1.22:1 //

tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikappaṃ mithyājñānaśūnyaṃ punarvigapitasarvakpeśaṃ vigapitā viśeṣeṇa dūrīkṛtāḥ sarvakpeśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo+astīti bhāvāt // GRhtCM_1.22:2 //