tasminnādhāya manaḥ sphuradakhilaṃ jagatpaśyan /
utsannakarmabandho brahmatvamihaiva cāpnoti // GRht_1.23 //

jñeyopadeśamāha tasminnityādi // GRhtCM_1.23:1 //

tasminnādhāyeti pūrvanirūpite tasminnevātmani mana ādhāya saṃsthāpya pumān utsannakarmabandho bhavet tyaktakarmapāśaḥ syāt // GRhtCM_1.23:2 //

sa ihaiva janmani brahmatvaṃ prāpnotīti viśeṣaḥ brahmavid brahmaiva bhavati iti śruteḥ // GRhtCM_1.23:3 //

sa pumān mana ādadhāti // GRhtCM_1.23:4 //

kiṃ kurvan san akhipaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avapokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam // GRhtCM_1.23:5 //

tathā ca bhagavadvacanam /

karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ /

sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt // GRhtCM_1.23:6 //

iti // GRhtCM_1.23:7 //

he pārtha sa pumān manuṣyeṣu buddhimān // GRhtCM_1.23:8 //

anena sāmānyatvamuktam // GRhtCM_1.23:9 //

viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthape vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva // GRhtCM_1.23:10 //