śarīramūpaṃ sarve jñātavyamityāhāyatanam ityādi // GRhtCM_1.27:1 //
ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ śreyaḥ kapyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ // GRhtCM_1.27:2 //
kiṃviśiṣṭaṃ śarīram āyatanaṃ vidyānāṃ vyākaraṇādicaturdaśasaṃkhyākāṅgānāṃ nivāsasthānaṃ punaḥ kiṃviśiṣṭaṃ mūpaṃ dharmārthakāmamokṣāṇāṃ caturṇāṃ padārthānāṃ mūpaṃ hetuḥ dharmādayaś catvāraḥ pratītā eva // GRhtCM_1.27:3 //