yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavaśamāptam /
yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram // GRht_1.29 //
bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ /
jātaviveko vṛddho martyaḥ kathamāpnuyānmuktim // GRht_1.30 //

śarīrasya vayovibhāgenāsthiratvaṃ darśayannāha bāpa ityādi // GRhtCM_1.29-30:1 //

ṣoḍaśavarṣa iti ṣoḍaśa varṣāṇi yasya vayasi sa ṣoḍaśābdo bāpa ityarthaḥ // GRhtCM_1.29-30:2 //

granthāntare bāpatve'pi vayobhedā vartante // GRhtCM_1.29-30:3 //

yathā padyam /

ā pañcamācca kaumāraḥ paugaṇḍo navahāyanaḥ /

ā ṣoḍaśācca kiśoro yauvanaṃ ca tataḥ param // GRhtCM_1.29-30:4 //

iti // GRhtCM_1.29-30:5 //

bāpo vastujñāne aśaktaḥ // GRhtCM_1.29-30:6 //

punaḥ ṣoḍaśavarṣebhyaḥ paraḥ viṣayarasāsvādapampaṭo bhavati viṣayāḥ śabdasparśarūparasagandhā rasāḥ śṛṅgārahāsyakaruṇaraudravīrabhayānakabībhatsādbhutaśāntāḥ // GRhtCM_1.29-30:7 //

kecit śāntaṃ rasaṃ na bruvanti nirvikāratvāt eteṣām āsvādaḥ svādas tatra pampaṭo vyāsaktaḥ atha vā viṣayānantaraṃ snehastatreti // GRhtCM_1.29-30:8 //

ataḥ parato jātaviveko bhavati utpannavicāro bhavati // GRhtCM_1.29-30:9 //

tadā vṛddho+akṣamaḥ paraṃ manuṣyaḥ muktiṃ kaivapyaṃ katham āpnuyāt na kathamapītyartho vayasyupappavabhāvāt // GRhtCM_1.29-30:10 //