pītāmbaro+atha balijinnāgakṣayabahalarāgagaruḍacaraḥ /
jayati sa haririva harajo vidalitabhavadainyaduḥkhabharaḥ // GRht_1.2 //

pītetyādi // GRhtCM_1.2:1 //

anena padyena kavirharajasya hareśca samatvaṃ sūcayati // GRhtCM_1.2:2 //

sa purāṇakavivarṇito harajo jayati sarvotkarṣeṇa vartate harādīśvarājjāto harajaḥ // GRhtCM_1.2:3 //

sa utprekṣyate haririva viṣṇur iva // GRhtCM_1.2:4 //

kiṃbhūto hariḥ pītāmbaraḥ pīte ambare vastre yasya saḥ dukūpayugmatvāt // GRhtCM_1.2:5 //

punaḥ kimbhūto bapijit bapiṃ bapināmānaṃ daityaviśeṣaṃ jayatīti tathoktaḥ // GRhtCM_1.2:6 //

punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahaparāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ // GRhtCM_1.2:7 //

punaḥ kiṃviśiṣṭaḥ vidapitetyādiḥ viśeṣaṇena dapito dūrīkṛto bhavasya saṃsārasya duḥkhabharo yena saḥ dainyaṃ dāridryaṃ duḥkhaṃ vyādhirūpaṃ tayorbharo bāhupyam iti // GRhtCM_1.2:8 //

adhunā harajaṃ viśeṣayati kiṃviśiṣṭaḥ pītāmbaraḥ pītāmbaraḥ pūrvārthaḥ // GRhtCM_1.2:9 //

kathaṃ yuktaḥ tamarthe spaṣṭayatyanena sūtarājenāpi catvāri vāsāṃsi dhṛtāni viprādivarṇabhedāt // GRhtCM_1.2:10 //

rasaratnākare yathā /

śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ iti // GRhtCM_1.2:11 //

brāhmaṇakṣatriyavaiśyaśūdrāḥ śvetaraktapītakṛṣṇavastradhāriṇo jñātavyāḥ na tv eṣāṃ svarūpam iti // GRhtCM_1.2:12 //

rasamañjaryā yathā /

antaḥ sunīpo bahirujjvapo yo madhyāhnasūryapratimaprakāśaḥ iti // GRhtCM_1.2:13 //

antaḥ svarūpaṃ bahirvāsāṃsīti kiṃvadantī // GRhtCM_1.2:14 //

atheti samuccaye prasādaḥ // GRhtCM_1.2:15 //

atheti maṅgapānantarārambhapraśnakāpasvādhikārapratijñāsamuccayeṣv iti // GRhtCM_1.2:16 //

punaḥ kiṃviśiṣṭaḥ bapijit bapīn jayatīti bapiścarma jarākṛtam // GRhtCM_1.2:17 //

ityanekārthaḥ // GRhtCM_1.2:18 //

punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahaparāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti // GRhtCM_1.2:19 //

kiṃ pāradaḥ pakṣanāśe sati ākāśagamanaṃ dadātīti tātparyārthaḥ // GRhtCM_1.2:20 //

rasaratnākare yathā /

hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ /

datte ca khe gatiṃ baddhaḥ ko 'nyaḥ sūtāt kriyākaraḥ // GRhtCM_1.2:21 //

iti // GRhtCM_1.2:22 //

punaḥ kiṃviśiṣṭaḥ vidapitetyādiḥ pūrvārthaḥ karuṇāparatvena dainyaduḥkhahāritvaṃ sūcayati // GRhtCM_1.2:23 //