vajriṇīguṭikā

kāntaghanasattvakamalaṃ hema ca tāraṃ yathā kṛtadvandvam /
samajīrṇaṃ bījavaraṃ vajrayutaṃ vajriṇī guṭikā // GRht_19.73 //
eṣā mukhakuharagatā kurute navanāgatulyabalam /
tadvapurapi durbhedyaṃ mṛtyujarāroganirmuktam // GRht_19.74 //

vajriṇīguṭikāvidhānaṃ guṇāṃścāha kāntetyādi // GRhtCM_19.73-74:1 //

kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamapaṃ ceti kamapaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatupyabapaṃ navasaṃkhyākā nāgāḥ hastinastaistupyaṃ tatsamaṃ yadbapaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ // GRhtCM_19.73-74:2 //

iti vajriṇī guṭikā // GRhtCM_19.73-74:3 //