khecarīguṭikā

dhūmāvalokitarase pañcamahāratnajārite sārite /
bījena gaganasattve mākṣikakāntaprayuktena // GRht_19.75 //
khecarasaṃjñā guṭikā patati mukhe kṣiptamātreṇa /
devāsurasiddhagaṇaiḥ pūjyatamo bhavati cendrādyaiḥ // GRht_19.76 //

khecarīguṭikāvidhānaṃ guṇāṃścāha dhūmetyādi // GRhtCM_19.75-76:1 //

dhūmāvapokite dhūmavedhini rase sūte pañcamahāratnajārite pañcasaṃkhyākair mahāratnair vajrādibhiḥ tathā ca /

vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīpameva ca /

marakataṃ ca vijñeyaṃ mahāratnāni pañcadhā /

iti // GRhtCM_19.75-76:2 //

punar mākṣikakāntaprayuktena tāpyacumbakamipitena bījena rase gaganasattve sārite sati khecarasaṃjñā guṭikā bhavati // GRhtCM_19.75-76:3 //

tasmin guṭikārūpe rase kṣiptamātreṇa mukhe patati sati indrādyaiḥ devāsurasiddhagaṇaiśca pūjyatamo bhavati indro maghavā ādyo yeṣāṃ te taiḥ // GRhtCM_19.75-76:4 //

devā amarāḥ asurāḥ daityāḥ siddhā devaviśeṣāḥ teṣāṃ ye gaṇāḥ samūhāḥ taiḥ kṛtvā atiśayena pūjyo bhavatītyarthaḥ // GRhtCM_19.75-76:5 //

iti khecarasaṃjñāguṭikā // GRhtCM_19.75-76:6 //