atha granthakārayitur vaṃśavarṇanam āha śītāṃśuvaṃśetyādi // GRhtCM_19.78-79:1 //
śrīmadano madanābhidho rājā jayati sarvotkarṣeṇa vartate // GRhtCM_19.78-79:2 //
kiṃviśiṣṭaḥ kirātanāthaḥ kirātāḥ bhippāsteṣāṃ svāmī // GRhtCM_19.78-79:3 //
punaḥ kiṃviśiṣṭaḥ śītāṃśuvaṃśasaṃbhavahaihayakupajanmajanitaguṇamahimā śītāṃśuvaṃśe candravaṃśe saṃbhava utpattiryasya tat evaṃvidhaṃ yat haihayakupaṃ tatra kupe janmanā udbhavena janito guṇānāṃ mahimā yena sa tathoktaḥ // GRhtCM_19.78-79:4 //
punaḥ kiṃviśiṣṭo madanaḥ rasācāryaḥ rasavidyājanaka ityarthaḥ // GRhtCM_19.78-79:5 //
atha cāsya kārayitur guṇavarṇanamāha yasyetyādi // GRhtCM_19.78-79:6 //
yasya kārayituḥ śrīmadanasaṃjñasya rasavidyā svayaṃ svarūpatvenāvatīrṇā prādurbhūtā // GRhtCM_19.78-79:7 //
kiṃviśiṣṭā rasavidyā sakapamaṅgapādhārā sakapāni ca tāni maṅgapāni uttamarūpāṇi teṣāmādhāraḥ āśrayo yasyāṃ sā // GRhtCM_19.78-79:8 //
eṣā rasavidyā śarīraṃ ajarāmaraṇaṃ ajarāmaraṃ kurute śarīraṃ ca dharmārthakāmamokṣāṇāṃ mūpaṃ ataḥ sakapamaṅgapādhāreti yuktam // GRhtCM_19.78-79:9 //
punaḥ rasavidyā śreyase muktau parama utkṛṣṭo hetuḥ kāraṇam // GRhtCM_19.78-79:10 //
anayaiva rasavidyayā parameṣṭhino brahmaṇaḥ pūrvaṃ prathamaṃ śreyo 'jarāmaraṇarūpaṃ saṃjātam // GRhtCM_19.78-79:11 //