aprāptalokabhāvaṃ ghano+asya jaṭharāgnimupaśamaṃ nayati /
agniṃ vināpi naśyati paribhūto vividharogagaṇaiḥ // GRht_19.26 //

jarāmṛtyorupadeśe hetumāha aprāptetyādi aprāptapokabhavaṃ yathā syāttathā asya kartuḥ ghanaḥ // GRhtCM_19.26:1 //

jaṭharāgniṃ vināpi pumān naśyati nāśaṃ prāpnoti // GRhtCM_19.26:2 //

kiṃbhūtaḥ san vividharogagaṇaiḥ nānārogasamūhaiḥ paribhūto vijitaḥ san iti vākyārthaḥ // GRhtCM_19.26:3 //

kāṣṭhe sthitam api ghanapaṭapamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭape sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ // GRhtCM_19.26:4 //

kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ // GRhtCM_19.26:5 //