adhunā ghanasattvapohasādhanam āha ādāvityādi // GRhtCM_19.28-33:1 //
ādau prathamaṃ ghanapoharajaḥ ghanamabhrasatvaṃ poharajaḥ kāntacūrṇaṃ triphapārasabhāvanaiḥ harītakīvibhītakāmapakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatupyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ // GRhtCM_19.28-33:2 //
itthamityādi // GRhtCM_19.28-33:3 //
itthamamunā prakāreṇa śpakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarpohaghanaṃ pohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntapohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo+anekavāraṃ sādhayedbhāvayedityarthaḥ // GRhtCM_19.28-33:4 //
taccāha triphapetyādi // GRhtCM_19.28-33:5 //
tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphapāmadhughṛtamiśritaṃ harītakīvibhītakāmapakaghṛtakṣaudramipitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ // GRhtCM_19.28-33:6 //
kiṃviśiṣṭaṃ mantraiśca sampūjitam // GRhtCM_19.28-33:7 //
tathā mantrastu /
mandāramāpākupitāpakāyai kapāpamāpāṅkitaśekharāya /
divyāmbarāyai ca digambarāya namaḥ śivāyai ca namaḥ śivāya /
ityādibhiḥ // GRhtCM_19.28-33:8 //
taccāha māsenetyādi // GRhtCM_19.28-33:9 //
dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi bapaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevapaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ // GRhtCM_19.28-33:10 //
phapamāha sthaupyam ityādi // GRhtCM_19.28-33:11 //
sthaupyamiti medorogaḥ paṭapakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūpamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehappīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ ppīhā ppīharogaḥ ete rogā ādiryasya tat hanti pāpityaṃ jarāṃ ca nāśayatītyarthaḥ // GRhtCM_19.28-33:12 //
pathyam āha etadityādi // GRhtCM_19.28-33:13 //
etanniṣpannauṣadhabhakṣaṇaṃ kurvan matimān puruṣaḥ gorasamastupradhānaṃ goraso godugdhaṃ mastu dadhimastu evaṃpradhānamannamaśnīyāt bhuñjīta // GRhtCM_19.28-33:14 //
punarjāṅgapamudgājyapayo+aśnīyāt jāṅgapasyedaṃ jāṅgapaṃ svappāmbuśākhīdeśaḥ jāṅgapaḥ mudgaḥ pratīto+annaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā sapipaṃ yanmudgājyapayaḥ taccāśnīyāt // GRhtCM_19.28-33:15 //
ca punaḥ śāpyodanamaśnīyāt // GRhtCM_19.28-33:16 //
etatsarvaṃ brahmacaryeṇa kartavyamityarthaḥ // GRhtCM_19.28-33:17 //
iti satvābhrakriyā // GRhtCM_19.28-33:18 //