ādau ghanaloharajastriphalārasabhāvanaiś ca nirghṛṣṭam /
kurvītāñjanasadṛśaṃ sthagitavastreṇa sūryakaraiḥ // GRht_19.28 //
itthaṃ ślakṣṇaṃ kṛtvā vividhakāntalohacūrṇasamam /
lohaghanaṃ ca tadevaṃ bhṛṅgeṇa ca sādhayed bahuśaḥ // GRht_19.29 //
triphalāghṛtamadhumiśritam amṛtam idaṃ māsasthitaṃ dhānye /
śastrakaṭorikasampuṭamadhyagataṃ pūjitaṃ mantraiḥ // GRht_19.30 //
māsena tu taduddhṛtya jñātvā balaṃ tatprayuñjīta /
kāntaṃ vinātha gaganaṃ gaganaṃ vinā tathā ca kāntam // GRht_19.31 //
sthaulyaṃ paṭalaṃ kācaṃ timirārbudakarṇanādaśūlāni /
hantyarśāṃsi bhagandaramehaplīhādi pālityam // GRht_19.32 //
etatkurvanmatimān gorasamastupradhānam aśnīyāt /
jāṅgalamudgājyapayaḥ śālyodanaṃ brahmacaryeṇa // GRht_19.33 //

adhunā ghanasattvapohasādhanam āha ādāvityādi // GRhtCM_19.28-33:1 //

ādau prathamaṃ ghanapoharajaḥ ghanamabhrasatvaṃ poharajaḥ kāntacūrṇaṃ triphapārasabhāvanaiḥ harītakīvibhītakāmapakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatupyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ // GRhtCM_19.28-33:2 //

itthamityādi // GRhtCM_19.28-33:3 //

itthamamunā prakāreṇa śpakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarpohaghanaṃ pohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntapohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo+anekavāraṃ sādhayedbhāvayedityarthaḥ // GRhtCM_19.28-33:4 //

taccāha triphapetyādi // GRhtCM_19.28-33:5 //

tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphapāmadhughṛtamiśritaṃ harītakīvibhītakāmapakaghṛtakṣaudramipitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ // GRhtCM_19.28-33:6 //

kiṃviśiṣṭaṃ mantraiśca sampūjitam // GRhtCM_19.28-33:7 //

tathā mantrastu /

mandāramāpākupitāpakāyai kapāpamāpāṅkitaśekharāya /

divyāmbarāyai ca digambarāya namaḥ śivāyai ca namaḥ śivāya /

ityādibhiḥ // GRhtCM_19.28-33:8 //

taccāha māsenetyādi // GRhtCM_19.28-33:9 //

dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi bapaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevapaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ // GRhtCM_19.28-33:10 //

phapamāha sthaupyam ityādi // GRhtCM_19.28-33:11 //

sthaupyamiti medorogaḥ paṭapakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūpamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehappīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ ppīhā ppīharogaḥ ete rogā ādiryasya tat hanti pāpityaṃ jarāṃ ca nāśayatītyarthaḥ // GRhtCM_19.28-33:12 //

pathyam āha etadityādi // GRhtCM_19.28-33:13 //

etanniṣpannauṣadhabhakṣaṇaṃ kurvan matimān puruṣaḥ gorasamastupradhānaṃ goraso godugdhaṃ mastu dadhimastu evaṃpradhānamannamaśnīyāt bhuñjīta // GRhtCM_19.28-33:14 //

punarjāṅgapamudgājyapayo+aśnīyāt jāṅgapasyedaṃ jāṅgapaṃ svappāmbuśākhīdeśaḥ jāṅgapaḥ mudgaḥ pratīto+annaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā sapipaṃ yanmudgājyapayaḥ taccāśnīyāt // GRhtCM_19.28-33:15 //

ca punaḥ śāpyodanamaśnīyāt // GRhtCM_19.28-33:16 //

etatsarvaṃ brahmacaryeṇa kartavyamityarthaḥ // GRhtCM_19.28-33:17 //

iti satvābhrakriyā // GRhtCM_19.28-33:18 //