viṣanāgavaṅgabaddho bhukto hi rasaḥ karoti kuṣṭhādīn /
uparasabaddhe tu rase sphuṭanti bhukte tathāṅgāni // GRht_19.39 //

kutsitavidhānaṃ darśayannāha viṣetyādi // GRhtCM_19.39:1 //

viṣanāgavaṅgabaddho rasaḥ viṣaṃ saktukādikaṃ nāgaḥ sīsakaḥ vaṅgaṃ trapu etairbaddho bandhanamāptaḥ sa bhuktaḥ san hi niścitaṃ kuṣṭhādīn kuṣṭhajvarakṣayādīn // GRhtCM_19.39:2 //

uparasabaddhe rase uparasair gandhādibhiḥ aṣṭabhiḥ baddho bandhanam āpanno yo+asau rasaḥ tasmin bhukte sati bhokturaṅgāni hastapādādīni sphuṭanti // GRhtCM_19.39:3 //