ghanasattvakāntakāñcībhāskaratīkṣṇaiś ca cīrṇajīrṇasya /
sūtasya guñjāmātrā māṣakamekaṃ parā mātrā // GRht_19.40 //
śatavedhino dviguñjā tathā sahasraikavedhino guñjā /
ardhā ca lakṣavedhinaḥ siddhārthaḥ koṭivedhinaḥ sūtāt // GRht_19.41 //

jīrṇarasasya mātrām āha ghanetyādi // GRhtCM_19.40-41:1 //

etaiścīrṇajīrṇaṃ pūrvaṃ cīrṇaṃ kavapitaṃ paścājjīrṇaṃ jāraṇam āpannaṃ tasya sūtasya guñjā mātrā bhakṣaṇāya guñjā yathā /

ṣaṭsarṣapair yavastveko guñjaikā tu yavaistribhiḥ /

iti // GRhtCM_19.40-41:2 //

parā anyā mātrā anyajīrṇasūtasya mātrā māṣamekaṃ māṣako yathā /

guñjābhirdaśabhiḥ prokto māṣako brahmaṇā purā /

iti // GRhtCM_19.40-41:3 //

etaiḥ kaiḥ ghanasattvakāntakāñcībhāskaratīkṣṇaiḥ abhrakasattvacumbakatāpyatāmrasārair iti // GRhtCM_19.40-41:4 //

atha vedhaviśeṣeṇa parimāṇamāha śatetyādi // GRhtCM_19.40-41:5 //

śatavedhinaḥ sūtasya guñjāpramāṇā mātrā jñeyā tathā tena prakāreṇa sahasraikavedhinaḥ sūtasyāpi guñjāmānameva pakṣavedhinaḥ sūtāt ardhā raktikā punaḥ koṭivedhinaḥ sūtāt siddhārthaḥ sarṣapamānā // GRhtCM_19.40-41:6 //

śatāṃśena vedho vidyate yasmin sa śatavedhī tasya śatavedhinaḥ // GRhtCM_19.40-41:7 //

evaṃ sarvatra jñeyam // GRhtCM_19.40-41:8 //