hemaniyojitasūtaṃ kāntamaṇiṃ vividhaguṭikāśca /
japahomadevatārcananirataḥ pumāniti dhārayet // GRht_19.42 //

japaḥ aghorādijapaḥ homastaddaśāṃśena havanaṃ devatārcanaṃ devatānāṃ gaṇeśaviṣṇuraviśivacaṇḍīnāṃ arcanaṃ eteṣu nirataḥ saktaḥ evaṃvidhiḥ pumān // GRhtCM_19.42:1 //

iti kiṃ hemaniyojitasūtaṃ dhārayet hemnā saha niyojito miśrito yaḥ sūtaḥ taṃ kāntamaṇiḥ kāntaścāsau maṇiśca vā kāntamaṇiḥ kāntasaṃjñako maṇiḥ ca punaḥ vividhaguṭikāḥ vividhāśca tā guṭikāśceti // GRhtCM_19.42:2 //