śālestu piṣṭakodbhavabhojanam ājyaṃ ca mudgamāṃsarasaiḥ /
yavagodhūmānnāni ca gokṣīraṃ mastu ca viśeṣāt // GRht_19.43 //
pāne jalamakṣāraṃ madhurāṇi yāni kāni śastāni /
peyaṃ cāturjātakarpūrāmodamuditamukham // GRht_19.44 //

atha pathyānāha śāperityādi // GRhtCM_19.43-44:1 //

śāpeḥ ṣaṣṭikādeḥ piṣṭodbhavabhojanaṃ piṣṭakotpannaṃ ca tadbhojanaṃ ceti // GRhtCM_19.43-44:2 //

ājyaṃ ghṛtam // GRhtCM_19.43-44:3 //

kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam // GRhtCM_19.43-44:4 //

pāne akṣāraṃ japaṃ miṣṭajapaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatraipānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimapena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ // GRhtCM_19.43-44:5 //

yuvatyā jappanaṃ kāryaṃ yuvatyā cāṅgamardanam /

tasyāḥ sparśanamātreṇa dehe kramati sūtakaḥ /

iti viśeṣo granthāntarāt // GRhtCM_19.43-44:6 //