dagdham apakvam amadhuram uṣṇaṃ kṣīraṃ na naṣṭamāṃsaṃ tu /
paryuṣitaṃ phalamūlaṃ bhakṣyaṃ naivātra nirdiṣṭam // GRht_19.46 //

dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmpapavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phapamūpaṃ phapaṃ mūpaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /

kūṣmāṇḍaṃ karkaṭī caiva kapiṅgaṃ kāraveppakam /

kusumbhikā ca karkoṭī kadapī kākamācikā /

kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /

iti granthāntare // GRhtCM_19.46:1 //