kṣetrīkaraṇa (śarīraśodhana)

ādau prātaḥ prātaḥ saindhavayuktaṃ ghṛtaṃ pibettridinam /
tadanu kvāthaṃ tridinaṃ yuñjīyāt ketakītanujam // GRht_19.2 //
vidhinā svedyo dehaḥ kartavyo vārtikendreṇa /
kvathitaṃ kaṭurohiṇyāḥ saṃśodhanam anuprayuñjīta // GRht_19.3 //
tadanu ca śuddhādūrdhvaṃ śleṣmānte recite sakalam /
yāvakapathyaṃ tridinaṃ ghṛtasahitaṃ tatprayuñjīta // GRht_19.4 //

kāyaśodhanamāha ādāvityādi // GRhtCM_19.2-4:1 //

prathamaṃ prātaḥ prātaḥ pratyūṣe tridinaṃ saindhavamipitaṃ ghṛtam ājyaṃ pibet // GRhtCM_19.2-4:2 //

anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūpasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūpaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ // GRhtCM_19.2-4:3 //

vidhyantaram āha vidhinetyādi // GRhtCM_19.2-4:4 //

tato vidhinā svedavidhānena dehaḥ śarīraṃ vārtikendreṇa rasasaṃpradāyavidā svedyaḥ svinnaḥ kartavyaḥ // GRhtCM_19.2-4:5 //

anyatkiṃ kaṭurohiṇyāḥ tiktāyāḥ kvathitaṃ prasādhitaṃ samyak śuddhikaraṇaṃ anuprayuñjīta svedānantaram ityabhiprāyaḥ // GRhtCM_19.2-4:6 //

vidhyantaramāha tad ityādi // GRhtCM_19.2-4:7 //

tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śpeṣmāntarecite sati yathā śpeṣmaṇo+antaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti // GRhtCM_19.2-4:8 //