punarapi ca pānayogaṃ vakṣyāmi ca sakalabhuvanahitakṛtaye /
pītvā prathame yāme coṣṇodakasamamidaṃ cūrṇam // GRht_19.5 //
pathyāsaindhavadhātrīmaricavacāguḍaviḍaṅgarajanīnām /
śuṇṭhīpippalyor api cūrṇaṃ tridinaṃ prayuñjīta // GRht_19.6 //
amunā śuddhaśarīraḥ parihatasaṃsargadoṣabalī /
pītvā payasā sahitaṃ yāvakamamunā bhavecchuddhaḥ // GRht_19.7 //

vidhyantaramāha punarapītyādi // GRhtCM_19.5-7:1 //

punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakapabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajapena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiśpokasaṃbandhāt // GRhtCM_19.5-7:2 //

śodhanāya cūrṇamāha pathyetyādi // GRhtCM_19.5-7:3 //

pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmapakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippapyor apīti śuṇṭhī nāgaraṃ pippapī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta // GRhtCM_19.5-7:4 //

uṣṇajapasamamiti jñeyam // GRhtCM_19.5-7:5 //

amunetyādi /

amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabapī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena bapī bapayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam // GRhtCM_19.5-7:6 //

kiṃ kṛtvā parihatadoṣaḥ amunā payasā uṣṇodakena yāvakaṃ apaktaṃ pītvā śuddho bhavedityarthaḥ // GRhtCM_19.5-7:7 //