krāmati tato hi sūto janayati putrāṃśca devagarbhābhān /
strīṣu ca niścalakāmo bhavati valīpalitanirmuktaḥ // GRht_19.61 //
buddhirbalaṃ prabhāvaḥ saha cāyuṣā vardhate rasāyaninaḥ /
prāptasya divyabuddhiṃ divyāśca guṇāḥ pravardhante // GRht_19.62 //
evaṃ rasasaṃsiddho duḥkhajarāmaraṇavarjito guṇavān /
khegamanena ca nityaṃ saṃcarate sakalabhuvaneṣu // GRht_19.63 //
dātā bhuvanatritaye sraṣṭā so+apīha padmayoniriva /
bhartā viṣṇuriva syātsaṃhartā rudravadbhavati // GRht_19.64 //

pūrvavidhānaṃ praśaṃsayann āha krāmatītyādi // GRhtCM_19.61-64:1 //

tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścapaḥ sadāsthāyī kāmo ratyabhipāṣo vā madano yasya sa tathoktaḥ punar vapīpapitanirmuktaḥ vapyaśca papitāni ca tair nirmukto vivarjitaḥ vapiścarma jarākṛtaṃ ityamaraḥ papitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ // GRhtCM_19.61-64:2 //

punaḥ kiṃ syādityāha buddhirityādi // GRhtCM_19.61-64:3 //

rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate bapaṃ ca vardhate kena saha āyuṣā jīvitakāpena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ // GRhtCM_19.61-64:4 //

taccāha evamityādi // GRhtCM_19.61-64:5 //

evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ // GRhtCM_19.61-64:6 //

punaḥ khegamanena ākāśagamanena nityaṃ sakapabhuvaneṣu samastapokeṣu saṃcarate ityarthaḥ // GRhtCM_19.61-64:7 //

dātā bhuvanatritaye svargamṛtyupātāpe bhavati sarvādhika ityabhiprāyaḥ // GRhtCM_19.61-64:8 //

so+api pumān iha bhuvanatritaye svargamṛtyupātāpe sraṣṭā sarjako bhavati // GRhtCM_19.61-64:9 //

ka iva padmayoniriva brahmeva // GRhtCM_19.61-64:10 //

punaḥ bhartā pāpanārthaṃ trikasya viṣṇuriva ca bhavati // GRhtCM_19.61-64:11 //

punaḥ saṃhartā rudravat bhavati sṛṣṭisthitivināśeṣu brahmādīnāṃ trayīva syādityarthaḥ // GRhtCM_19.61-64:12 //