3. mūrchana

malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ /
mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca // GRht_2.5 //
gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam /
tasmād ebhir miśrair vārān saṃmūrchayetsapta // GRht_2.6 //

rasasya pāradasya doṣās trayo vartante // GRhtCM_2.5-6:1 //

kiṃviśiṣṭāḥ mapaśikhiviṣābhidhānāḥ mapaśca śikhī ca viṣaṃ ca tānyevābhidhānaṃ nāma yeṣāṃ te tathoktāḥ // GRhtCM_2.5-6:2 //

punaḥ kiṃviśiṣṭāḥ naisargikāḥ nisarga utpattis tatsambandhinaḥ sahajā ityarthaḥ // GRhtCM_2.5-6:3 //

viśeṣaścātra mapādyāḥ pañcadoṣāḥ syur bhūjādyāḥ saptakañcukāḥ // GRhtCM_2.5-6:4 //

kuṣṭānaṣṭau rasāntaḥsthā rase te 'nantadoṣadāḥ iti rasasaṃketakapikāyām // GRhtCM_2.5-6:5 //

yadyapi rasendramaṅgape pañca mapādayo naisargikā doṣāḥ kathitās tathāpyatra traya eva anye dve gurutvacapapatve naisargikadoṣarūpe kuto na staḥ tribhiḥ svedanamardanamūrchanātmakaiḥ saṃskārair anivṛtteḥ // GRhtCM_2.5-6:6 //

naisargikagrahaṇād vaikārikāṇām api grahaṇaṃ syāt // GRhtCM_2.5-6:7 //

atra naisargikā uktā vaikārikāḥ kuto noktāḥ vaikārikāṇāṃ bhāvābhāvāt // GRhtCM_2.5-6:8 //

raso doṣatrayāvṛtaḥ prāśyamānaḥ kiṃ karoti mapena mapadoṣeṇa mūrchām indriyamohaṃ kurute śikhinā vahninā dāhaṃ viṣeṇa mṛtyuṃ maraṇaṃ ceti samuccaye // GRhtCM_2.5-6:9 //

eṣāmapaharaṇaṃ kāryamiti bhāvaḥ // GRhtCM_2.5-6:10 //

svarūpasya vināśena piṣṭitvāpādanaṃ hi yat /

vidvadbhir jitasūto 'sau naṣṭapiṣṭaḥ sa ucyate // GRhtCM_2.5-6:11 //

mardanoddiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam /

tanmūrchanam iti proktaṃ doṣatrayavināśanam iti // GRhtCM_2.5-6:12 //

yantram atra khapvam eva pūrvoktaṃ yat // GRhtCM_2.5-6:13 //

tridoṣāpaharaṇaṃ mūrchanaṃ cāha gṛhakanyetyādi // GRhtCM_2.5-6:14 //

gṛhakanyā gṛhakumārikā mapaṃ prathamaṃ doṣaṃ harati // GRhtCM_2.5-6:15 //

punastriphapā trayāṇāṃ phapānāṃ samāhāraḥ triphapā agniṃ dvitīyaṃ doṣaṃ harati samāhāro yathā ekā harītakī yojyā dvau ca yojyau vibhītakau /

catvāryāmapakānyeva triphapeyaṃ prakīrtitā /

iti // GRhtCM_2.5-6:16 //

punaścitrako+agniḥ viṣaṃ tṛtīyaṃ doṣaṃ harati dūrīkarotītyarthaḥ // GRhtCM_2.5-6:17 //

tasmāddhetor ebhis tribhir gṛhakanyātriphapācitrakair miśritair ekīkṛtai rasaṃ sapta vārānmūrchayet vidhivanmūrchanaṃ kuryāt // GRhtCM_2.5-6:18 //

viśeṣaścātra /

mūrchanaṃ rasarājasya kartavyaṃ vādibhiḥ sadā /

viṣais triphapayā pūrvaṃ bṛhatyopaviṣastathā // GRhtCM_2.5-6:19 //

karkoṭī kṣārakandābhyāṃ citreṇa gṛhakanyayā /

ekenāpyatha saṃmardyo yāmamekaṃ tu pāradaḥ // GRhtCM_2.5-6:20 //

kiṃnarayantram ādāya hy oṣadhyā pepayettapam /

navatārayutaṃ sūtaṃ yantramadhyagataṃ nyaset // GRhtCM_2.5-6:21 //

dadyād rasopari śarāvaṃ saṃdhipepaṃ dṛḍhaṃ mṛdā /

pavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ // GRhtCM_2.5-6:22 //

cuhpikopari saṃsthāpya dīptāgniṃ jvāpayet sudhīḥ /

yāmaikena taduttārya kartavyaḥ śītapo rasaḥ // GRhtCM_2.5-6:23 //

yantrāduddhṛtya yatnena sūtamutthāpya mūrchitam /

amūrchitas tadā deyaḥ kapāṃśaṃ mūrchite rasaḥ // GRhtCM_2.5-6:24 //

sindhūtthaṭaṅkaṇābhyāṃ ca mardayen madhusaṃyutaṃ dopāyantre tataḥ svedyaḥ kṣārāmpapavaṇaiḥ saha /

utthāpya mūrchayetpaścāt vāraṃvāraṃ raseśvaram /

punarutthāpitaṃ kuryād ekaviṃśativārakam // GRhtCM_2.5-6:25 //

iti rasasāre // GRhtCM_2.5-6:26 //