saṃskāra:: pātana:: ūrdhvapātana

kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ /
tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ // GRht_2.8 //

pañcamoddiṣṭaṃ pātanasaṃskāraṃ spaṣṭayannāha kṛtvetyādi // GRhtCM_2.8:1 //

tu punaḥ utthitaṃ sūtaṃ śupbapiṣṭiṃ kṛtvā śupbena tāmreṇa saha tayormepanaṃ yathā syāttathā peṣaṇaṃ vidhāya tasmin pātanayantre nipātyate karmavideti śeṣaḥ // GRhtCM_2.8:2 //

kutaḥ nāgavaṅgaśaṅkātaḥ nāgavaṅgadoṣagpānitaḥ // GRhtCM_2.8:3 //

tathā uktavidhānena nipatati sati pātanakarmaṇi kṛte sati śuddhaḥ sūto bhavet // GRhtCM_2.8:4 //

vāramityanukte granthāntare trisaptaikaviṃśativāraṃ pātanakarmaṇi kṛte sati samyak nāgavaṅgaśaṅkā naśyatīti bhāvaḥ // GRhtCM_2.8:5 //

viśeṣaścātra pātanayantre /

dvau bhāgau śuddhasūtasya śupbabhāgaikasaṃyutau /

viṃśāṃśaṃ pavaṇaṃ dattvā piṣṭīkuryācca sundaram // GRhtCM_2.8:6 //

aṣṭāṅgupavistīrṇaṃ dairghyeṇa daśāṅgupaṃ tv adhobhāṇḍam /

kaṇṭhādadhaḥ samantāccaturaṅgupīkṛtajapādhāram // GRhtCM_2.8:7 //

antaḥ praviṣṭatapabhāṇḍavadanaṃ japamagnanijamukhaprāntam /

upariṣṭāc ciṇṭighaṭī deyodaraṣoḍaśāṅgupaviśāpā // GRhtCM_2.8:8 //

tasminnadhordhvabhāṇḍe nipātitaḥ sakapadoṣanirmuktaḥ /

sutarāṃ bhavati rasendro jīrṇagrāso+api pātyo+asau // GRhtCM_2.8:9 //

adha ūrdhvaṃ tathā tiryak pātastrividha ucyate /

yatra tiṣṭhati sūtendro vahnis tatrānyathā japam // GRhtCM_2.8:10 //

uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /

niryāpanaṃ pātanasaṃjñamuktaṃ vaṅgāhisamparkajakañcukaghnam // GRhtCM_2.8:11 //

iti // GRhtCM_2.8:12 //

ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ japamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijapayorvyatyāsaḥ japam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe japam anyapātrādho vahniḥ // GRhtCM_2.8:13 //