pātanayantra

aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam /
kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram // GRht_2.9 //
antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā /
upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā // GRht_2.10 //
tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /
sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ // GRht_2.11 //

adhaḥpātana

kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ /
saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ // GRht_2.12 //
athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ /

tiryakpātana

tiryakpātanavidhinā nipātyaḥ sūtarājastu // GRht_2.13 //
ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena /
khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti // GRht_2.14 //
kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau /
saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ // GRht_2.15 //

nirodhana

mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt /
sṛṣṭyambujair nirodhāllabdhāpyāyo na ṣaṇḍhaḥ syāt // GRht_2.16 //

ṣaṣṭhoddiṣṭaṃ nirodhanasaṃskāraṃ spaṣṭayannāha mardanetyādi // GRhtCM_2.9-16:1 //

etair mardanamūrchanapātaiḥ saṃskāraviśeṣaṃ kṛtvā mandavīryatvāt kadarthito bhavati // GRhtCM_2.9-16:2 //

kutsitavidhānena kadarthito bhavatītyarthaḥ punaḥ sūtaḥ sṛṣṭyambujaiḥ saha mardanānantaraṃ nirodhāt mūṣādvayasampuṭe kūpikāyāṃ vā nirodhāt rundhanāt pabdhāpyāyaḥ prāptabapaḥ san na ṣaṇḍhaḥ syāt na śukrarahito bhavati // GRhtCM_2.9-16:3 //

sṛṣṭiḥ mūtraśukraśoṇitarūpā ambujaṃ pavaṇaṃ saindhavaṃ kamapam iti mandāḥ // GRhtCM_2.9-16:4 //

sṛṣṭiryathā /

go+ajāvinaranārīṇāṃ mūtraṃ śukraṃ ca śoṇitam /

sṛṣṭireṣā samākhyātā ṣaṇḍhadoṣavināśinī /

iti śaktyavatārāt // GRhtCM_2.9-16:5 //

yantraṃ yathā /

raktasaindhavakhoṭena mūṣādvaṃdvaṃ prakappayet /

tatsampuṭe rasaṃ kṣiptvā navasāraṃ sanimbukam // GRhtCM_2.9-16:6 //

sampuṭasya prayatnena pepayet saṃdhimuttamam /

vajramṛtsnāṃ samādāya veṣṭayettatprayatnataḥ // GRhtCM_2.9-16:7 //

chāyāśuṣkaṃ ca tatkṛtvā bhūgarte sthāpayettataḥ /

aṣṭāṅgupapramāṇena mūṣordhvaṃ tatra pūraṇam // GRhtCM_2.9-16:8 //

trisaptadinaparyantaṃ karīṣāgniṃ ca kārayet /

dine dine prakartavyā mūṣā saindhavanūtanā // GRhtCM_2.9-16:9 //

svedayet tat prayatnena bhūgarbhe sthāpayettataḥ /

athavā kūpikāmadhye sūtaṃ saindhavasaṃyutam // GRhtCM_2.9-16:10 //

bhūgarbhe ca tataḥ sthāpyam ekaviṃśaddināvadhi /

ayaṃ nirodhako nāmnā mahāmukhakaro rase // GRhtCM_2.9-16:11 //

iti // GRhtCM_2.9-16:12 //